Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

7. Sattamo paricchedo

Vipākacittappavattiniddesavaṇṇanā

376.

Anantañāṇenaniraṅgaṇena,

Guṇesinā kāruṇikena tena;

Vutte vipāke matipāṭavatthaṃ,

Vipākacittappabhavaṃ suṇātha.

Yena jinena anantañāṇena nikkilesena guṇesinā kāruṇikena tena jinena vutte vipākasmiṃ matipāṭavatthaṃ matichekabhāvatthāya vipākacittappabhavaṃ mayā bhaṇamānaṃ vipākacittappavattiṃ tumhe suṇātha.

377.Ekūnatiṃsa kammāni, pākā dvattiṃsa bhagavatā dassitā, kammāni tīsu dvāresu dissare, vipākā chasu dvāresu dissanti.

378-9.Kusalaṃ kāmalokasmiṃ kāmalokamhi kusalaṃ pavatte, paṭisandhiyañca taṃtaṃpaccayamāgamma taṃtaṃpaccayaṃ paṭicca. So so paccayo taṃtaṃpaccayo, ‘‘tatapaccayo’’ti vattabbe niggahītāgamavasena ‘‘taṃtaṃpaccayo’’ti vuttaṃ. Vicchākammadhārayasamāsoyaṃ. Vividhaṃ phalaṃ dadāti. Ekāya cetanāya ekā paṭisandhi bhagavatā pakāsitā. Nānākammehi nānā paṭisandhiyo ca bhavanti.

380-1.Tihetukaṃ tu yaṃ kammaṃ tihetukaṃ yaṃ kammaṃ pana kāmāvacarasaññitaṃ tihetukaṃ vipākaṃ duhetuñca vipākaṃ ahetuñca vipākaṃ deti. Duhetukaṃ tu yaṃ kammaṃ duhetukaṃ yaṃ kammaṃ pana, taṃ kammaṃ tihetukaṃ vipākaṃ na deti, attano vipākaṃ duhetuñca ahetuñca deti.

382-3.Tihetukenakammena, paṭisandhi tihetukā hoti, duhetukāpi paṭisandhi hoteva, ahetukā paṭisandhi neva hoti, ukkaṭṭhatihetukakammena tihetukā paṭisandhi, omakatihetukakammena duhetukā paṭisandhi hotīti adhippāyo. Duhetukena kammena duhetukā paṭisandhi, ahetukāpi paṭisandhi hoteva, tihetukā paṭisandhi neva hoti. Ukkaṭṭhaduhetukakammena duhetukā paṭisandhi, omakaduhetukakammena ahetukā paṭisandhi hotīti adhippāyo.

384. Asaṅkhārakammaṃ asaṅkhāravipākaṃ deti, sasaṅkhāravipākampi deti, sasaṅkhārakammaṃ sasaṅkhāraphalaṃ, tathā asaṅkhāraphalaṃ deti.

385.Ekāya cetanāyettha ettha etāsu cetanāsu ekāya kusalāya cetanāya soḷasavidhā vipākacittāni bhavanti. Iti vacanaṃ jino pakāsaye.

386-92. Vedanāparivattanaṃ ārammaṇena hoteva, tadārammaṇacittampi javanena niyāmitaṃ, somanassayutte kusale javane javite tadārammaṇampi somanassayuttameva hotīti attho. Upekkhāyuttakusalepi eseva nayo. Kāmāvacaracittena kusalenādinā paṭhamena kusalena tulyena vipākacittena. Tatiyāvisesanaṃ. Yena sattena gahitā paṭisandhi ce yadi, iṭṭhe balavārammaṇe manāpe atimahantārammaṇe tassa sattassa cakkhussa cakkhupasādassa āpāthaṃ pākaṭabhāvaṃ āgate sati manodhātuyā tāya bhavaṅgasmiṃ āvaṭṭite bhavaṅgasote chindite sati cakkhuviññāṇakādīsu vīthicittesu jātesu paṭhamaṃ kusalaṃ kāmamānasaṃ javanaṃ hutvā jāyate. Sattakkhattuvārāni javitvāna paṭhame mahākusale gate tadeva taṃ eva iṭṭhaṃ ārammaṇaṃ katvā teneva paṭhamamahākusalena sadisaṃ tadārammaṇavipākacittaṃ. Sandhiyā tulyato paṭisandhiyā tulyabhāvena mūlabhavaṅganti mūlabhavaṅgaṃ nāma bhagavatā pavuccate. Tañca tadārammaṇacittaṃ santīraṇaṃ somanassayuttaṃ santīraṇaṃ dassanaṃ sampaṭicchanaṃ ettha etasmiṃ vīthicitte gaṇanūpagacittāni gaṇanaṃ upagatāni cittāni cattāri eva bhavanti.

393-4.Yadā hi dutiyaṃ cittaṃ, kusalaṃ javanaṃ yadā yasmiṃ kāle tasseva somanassatihetuno puggalassa dutiyaṃ kusalaṃ cittaṃ javanaṃ hoti, tadā tasmiṃ kāle tena javanena tulyavipākaṃ tadārammaṇaṃ. Tassa sandhiyā asamānattā tassa tadārammaṇacittassa sandhiyā asamānattā dve nāmāni assa vipākacittassa anena vipākacittena labbhare labbhanti, ‘‘āgantukabhavaṅga’’nti nāmaṃ ‘‘tadārammaṇaka’’nti ca nāmaṃ iti dve nāmāni labbhanti.

395-6. Yadā tasseva puggalassa tatiyaṃ puññaṃ javanaṃ hoti, tadā tena javanena sadisaṃ tatiyaṃ pākaṃ tadārammaṇikaṃ siyā. Idaṃ vipākacittaṃ āgantukabhavaṅganti āgantubhavaṅgaṃ nāma bhagavatā vuccate, purimāni ca pañca vipākacittāni iminā pana tatiyavipākena pana saddhiṃ cha cittāni honti.

397-8.Yadā catutthaṃ kusalaṃ javanaṃ hoti, tadā tena javanena tulyaṃ catutthavipākaṃ tadārammaṇabhāvaṃ vaje gaccheyya. Catutthavipākaṃ āgantukabhavaṅgaṃ tadārammaṇanāmakaṃ hoti, purimāni cha pākāni iminā saha catutthapākena satta cittāni honti.

399-403.Yadā yasmiṃ kāle tasmiṃ cakkhudvāre iṭṭhamajjhattārammaṇaṃ pana tathā āpāthaṃ āgacchati ca, tadā vuttanayena āvajjanadassanasampaṭicchanacittesu jātesu idha imasmiṃ majjhattārammaṇe ārammaṇavasena vedanā parivattati, tasmā upekkhāsahagataṃ santīraṇaṃ mano hoti. Upekkhāsahagatesu eva catūsupi javanesu javitesu tehi javanehi tulyāni cattāri vipākacittāni jāyare. Accantaṃ ekantena vedanāya upekkhāvedanāya purimehi somanassasahagatehi cittehi asamānattā cattāri cittāni nāmato piṭṭhibhavaṅgāni nāma honti, piṭṭhibhavaṅgāni somanassavipākānaṃ pacchābhāge bhavaṅgānīti attho. Imāni upekkhāsahagatāni pañca vipākāni purimehi sattahi vipākehi saddhiṃ dvādasa vipākāni bhavanti. Iti vacanaṃ dhīro viniddise.

404-6. Yathā cakkhudvāre dvādasa vipākāni honti, tathā evaṃ sotādīsu dvāresupi dvādasa pākāni honti. Iti vacanaṃ dhīro niddise, ime mayā vuttā vipākā samasaṭṭhi bhavanti. Evaṃ iminā mayā vuttappakārena ekāya cetanāya kamme āyūhite pavattite samasaṭṭhi vipākāni uppajjanti, imasmiṃ vacane saṃsayo natthi. Gahitāggahaṇenettha ettha etesu vipākesu gahitānaṃ vipākānaṃ aggahaṇena cakkhudvāre dvādasa pākā, sotaviññāṇakādīni cattāri cāti soḷasa pākāni honti.

407-11. Ekena tihetukakusalena asaṅkhārikena kammena āyūhite yathā, evameva sasaṅkhāratihetukakusalenāpi asaṅkhārasasaṅkhāraupekkhāsahagatehipi kusalehi kamme āyūhite pavattite tesaṃ tiṇṇaṃ kusalānaṃ vipākehi tīhipi dinnāya paṭisandhiyā eseva nayo paṇḍitena jānitabbo. Idha imasmiṃ upekkhāsahagatadvaye iṭṭhamajjhattagocarassa vasena vipākacittappavattiṃ paṭhamaṃ dassetvā dassetabbātha pacchā tu, iṭṭhasmiṃ gocare idha atha pacchā mayā vuttacittappavattito pacchākāle pana idha imasmiṃ iṭṭhagocare ekekasmiṃ pana dvādasa dvādasa pākā paṇḍitena dassetabbā. Gahitāggahaṇenettha ettha etesu vipākesu gahitānaṃ vipākānaṃ aggahaṇena soḷasa pākacittāni honti. Pubbe kāle mayā vuttanayeneva sabbaṃ vacanaṃ asesato asesabhāvena paṇḍitena ñeyyaṃ.

412-4.Tihetukena kammena, paṭisandhi tihetukā bhavati, iti ayaṃ vāro ettāvatā ettakena vacanena mayā vutto. Ekaṃ kammaṃ ekasmiṃ bhave ekaṃ paṭisandhiṃ janeti, tato paṭisandhito aparaṃ aññaṃ dutiyaṃ paṭisandhiṃ na janeti, pavattiyaṃ anekāni vipākāni sañjaneti. Hi saccaṃ ‘‘ekaṃ kamma’’ntiādikaṃ vacanaṃ. Ekasmā bījā ekato bījato ekaṃ aṅkuraṃ jāyati, assa bījassa bahūni phalāni hetuppavattito salilādihetuppattiyā honti.

415-21.Duhetukena kammena, paṭisandhi duhetukā hoti, iti vacanaṃ ayaṃ vāro anupubbena anupaṭipāṭiyā āgato. Idha imasmiṃ adhikāre duhetukena puññena somanassayuttena asaṅkhārikena cittena kamme āyūhite pana duhetukena somanassayuttakusalena tulyena pākena yena sattena gahitā paṭisandhi ce, iṭṭhe ārammaṇe tassa sattassa cakkhudvāre āpāthaṃ āgate somanassayutte ñāṇahīne kusalamānase tasmiṃ duhetuke sattakkhattuṃ javitvāna gate taṃ eva ārammaṇaṃ katvā tadanantaraṃ tassa javanassa anantaraṃ taṃsarikkhakaṃ tena javanena sadisaṃ ekantaṃ asaṅkhārikamānasaṃ jāyati. Tanti taṃ cittaṃ mūlabhavaṅganti mūlabhavaṅgaṃ nāma tadārammaṇamiccapi tadārammaṇaṃ nāma ubhayampi nāmaṃ tasseva nāmaṃ tassa cittassa eva nāmaṃ. Iti evaṃ iminā pakārena bhagavatā paridīpitaṃ. Duhetuke sasaṅkhāre kusale javane javitepi ca taṃsamaṃ tena cittena sadisaṃ āgantukasaṅkhātaṃ tadārammaṇamānasaṃ hoti.

422-9.Tatheva ca tathā eva ca iṭṭhamajjhattagocare duhetūnaṃ dvinnaṃ upekkhāyuttānaṃ javanānaṃ anantaraṃ tādisāni tehi javanehi sadisāni dve tadārammaṇamānasāni jāyante, tesaṃ tadārammaṇamānasānaṃ ‘‘piṭṭhibhavaṅga’’nti nāmaṃ, ‘‘āgantukabhavaṅga’’nti ca nāmaṃ hoti. Santīraṇadvayañceva dassanaṃ sampaṭicchanaṃ imāni dve bhavaṅgāni cāti aṭṭha vipākā cakkhudvāre honti. Evaṃ iminā mayā vuttappakārena pañcasu dvāresupi ca aṭṭha aṭṭha vipāke katvā pavattiyaṃ cattālīsa vipākāni bhavanti. Gahitāggahaṇenettha, cakkhudvāre panaṭṭha ca ettha etesu vipākesu gahitānaṃ vipākānaṃ aggahaṇena cakkhudvāre aṭṭha ca vipākā sotaghānādinā vipākena saddhiṃ dvādasa eva vipākāni bhavanti. Ekāya cetanāyevaṃ evaṃ iminā mayā vuttappakārena ekāya cetanāya kamme āyūhite pavattite pana sati dvādaseva vipākāni bhavanti. Iti vacanaṃ vijitakusalayuddhasaṅgāmena pakāsitaṃ desitaṃ. Duhetukattayenāpi, sesena sadisena tu mayā vuttato duhetuto sesena duhetukattayenāpi sadisena pākena ādinnasandhino gahitapaṭisandhikassa sattassa evaṃ nayo mato kathito niraṅgaṇena. Duhetukena kammena duhetukā paṭisandhi hoti. Iti ayaṃ vāro ca ettāvatā ettakena vacanena mayā vutto.

430-8.Duhetukena kammena ahetukā paṭisandhi hoti, iti ayaṃ vāro anupubbena paṭipāṭiyā āgato. Tesu catūsupi duhetukesu kusalesu cittesu aññatareneva hetukena kamme āyūhite pavattite sati tasseva duhetukassa kusalajavanassa pākabhūtāya upekkhāsahagatāhetukāya manoviññāṇadhātuyā ādinnapaṭisandhino sattassa paṭisandhi kammasadisā nāma na vattabbā paṇḍitehi. Hi saccaṃ ‘‘paṭisandhi na vattabbā’’tiādikaṃ vacanaṃ. Kammaṃ duhetukaṃ hoti, paṭisandhi ahetukā hoti. Tassa dehino sattassa vuḍḍhimupetassa vuḍḍhiṃ upagatassa cakkhudvāre pana iṭṭhamajjhattagocare āpāthamāgate sati duhetukānaṃ catunnaṃ puññānaṃ yassa kassaci javanassa avasānamhi idaṃ ahetukaṃ mano tadārammaṇabhāvena jāyati. Ettha etasmiṃ vacane saṃsayo sandeho natthi, taṃ ahetukacittaṃ mūlabhavaṅgañca tadārammaṇameva ca hoti. Cakkhuviññāṇakādīsupi vīthicittesu jātesu upekkhāsahagataṃyeva santīraṇampi ca hoti. Tesu ekaṃ ṭhapetvāna, gahitāggahaṇenidha tesu dvīsu santīraṇatadārammaṇakiccesu vipākesu ekaṃ santīraṇakiccaṃ tadārammaṇakiccaṃ taṃ cittaṃ ṭhapetvā gahitānaṃ vipākānaṃ aggahaṇena idha iṭṭhamajjhattārammaṇe gaṇanūpagacittāni tīṇiyeva bhavanti.

439-41.Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate tadā santīraṇañceva somanassayuttaṃyeva hoti, tadārammaṇamānasañca somanassayuttaṃyeva hoti, tesu santīraṇatadārammaṇakiccesu vipākesu ekekaṃ santīraṇakiccaṃ, tadārammaṇakiccaṃ vā cittaṃ gahetvā purimāni ca tīṇi cattāri eva vipākāni bhavanti. Evaṃ iminā mayā vuttappakārena pañcasu dvāresupi cattāri cattāri vipākacittānīti pavattiyaṃ vipākāni vīsati cittāni honti.

442-8.Cakkhudvāre tu cattāri, gahitāggahaṇenidha gahitānaṃ vipākānaṃ aggahaṇena cakkhudvāre pana cattāri vipākāni idha imasmiṃ iṭṭhārammaṇe sotaghānādinā vipākena saddhiṃ ahetukaṃ aṭṭhakaṃ hoti eva. Ahetukapaṭisandhissa sattassa duhetukaṃ, tihetukaṃ vā tadārammaṇaṃ na bhave na bhaveyya, duhetupaṭisandhino sattassa tihetukaṃ tadārammaṇaṃ na bhave. Jātā sugatiyaṃ yena, pākena paṭisandhi tu sugatiyaṃ yena pākena paṭisandhi jātā, tena vipākena tulyampi, hīnaṃ vā tesaṃ tadārammaṇaṃ bhaveyya. Manussalokaṃ sandhāya, vuttañcāhetukaṭṭhakaṃ sugatiyaṃ ahetukaṭṭhakañca manussalokañca sandhāya paṭicca kāraṇaṃ katvā mayā vuttaṃ. Catūsupi apāyesu pana apeto ayo patiṭṭhā etehīti apāyo, tesu. Pavatte ahetukaṃ aṭṭhakaṃ āpāyikehi labbhati. Thero nerayikānaṃ tu, dhammaṃ deseti vassati thiro thirakāradhammo yasmiṃ atthīti thero, dutiyaaggasāvakabhūto iddhimā moggallānatthero nerayikānaṃ niraye jātānaṃ sattānaṃ dhammaṃ deseti vassati, ‘‘ucchaṅge maṃ nisīditvā’’tiādīsu viya devaṃ vassāpetīti attho. Gandhaṃ vāyuñca māpeti yadā, tadā pana tesaṃ nerayikānaṃ sattānaṃ tehi nerayikasattehi theraṃ disvā, dhammañca sutvā, gandhañca ghāyitvā jalaṃ udakañca pivataṃ pivantānaṃ muduṃ vāyuñca tehi phusataṃ phusantānaṃ tesaṃ nerayikasattānaṃ cakkhuviññāṇakādīni pañcapi puññajāni eva kusalavipākāni eva santīraṇadvayaṃ puññajaṃ eva kusalavipākaṃ eva puññajā eva ekā manodhātu iti aṭṭhakaṃ hoti.

449-50.Ayaṃ tāva kathā ‘‘cakkhuviññāṇakādīni puññajānevā’’tiādikā ayaṃ kathā iṭṭhaiṭṭhamajjhattagocare kāmāvacare puññānaṃ javanānaṃ vasena mayā vuttā. Tadārammaṇacetaso tadārammaṇacittassa yaṃ niyamattaṃ ‘‘tadārammaṇamānasaṃ javanena niyāmita’’ntiādivacanena mayā vuttaṃ, taṃ niyamattaṃ kusalaṃ sandhāya vuttaṃ. Somanassayutte kāmāvacarakusale javite tadārammaṇampi somanassayuttameva hoti, upekkhāyutte kāmāvacarakusale javite tadārammaṇampi upekkhāyuttameva hoti, netaṃ akusale upekkhāyutte vicikicchādike akusale javane pana javite somanassayuttampi tadārammaṇaṃ hotīti adhippāyo. Itipi vacanaṃ ācariyena dīpitaṃ.

451-7.Idha imasmiṃ adhippāye akusalacittesu somanassayuttesu catūsupi iṭṭhe ārammaṇe tesu cittesu javitesu somanassayuttā ahetumanoviññāṇadhātu tadanantaraṃ tesaṃ akusalajavanānaṃ anantaraṃ tadārammaṇabhāvena jāyati. Upekkhāyuttesu chasu akusalacittesu iṭṭhamajjhatte gocare javitesu puññajā upekkhāsahagatā ahetumanoviññāṇadhātu eva tadanantaraṃ vā tesaṃ upekkhāsahagatānaṃ channaṃ akusalajavanānaṃ anantaraṃ tadārammaṇabhāvena jāyati. Iṭṭhārammaṇayogasmiṃ buddharūpādiiṭṭhārammaṇayogasmiṃ kaṅkhato ‘‘buddho nu kho, no buddho’’ti kaṅkhantassa sattassa uddhatassa vā sattassa tadārammaṇamānasaṃ somanassayuttaṃ ahetukaṃ vipākaṃ hoti piṭṭhibhavaṅgaṃ. Somanassayute citte, javane javite pana somanassayuttā eva pañca tadārammaṇamānasā paṇḍitena gavesitabbā. Upekkhāsahagate citte javane pana javite sati upekkhāsahagatā cha ca tadārammaṇamānasā paṇḍitena gavesitabbā.

458-63.Tihetusomanassena, ādinnapaṭisandhino sattassa jhānato parihīnassa vippaṭisārino taṃ jhānaṃ paccavekkhato paccavekkhantassa domanassayuttaṃ cittaṃ hoti. Tassa domanassassa anantaraṃ kiṃ mānasaṃ jāyate, tvaṃ domanassayuttajavanassa anantaramānasaṃ brūhi kathehi. Paṭṭhāne paṭisiddhā hi domanassassānantaraṃ somanassassa uppatti paṭṭhāne paṭisiddhā paṭṭhānappakaraṇe bhagavatā nivāritā, assa somanassassa vā anantaraṃ domanassassa uppatti paṭṭhāne paṭṭhānappakaraṇe paṭisiddhā bhagavatā nivāritā. Mahaggataṃ panārabbha mahaggataṃ paṭicca javane javitepi ca tadārammaṇamānasaṃ tattheva tasmiṃ paṭṭhāne eva paṭisiddhaṃ bhagavatā nivāritaṃ. Tasmā kāraṇā bhavaṅgapāto vā tadārammaṇameva vā na hoti. Kiṃ nu kātabbaṃ tesaṃ bhavaṅgatadārammaṇānaṃ abhāve kāraṇaṃ yaṃ kātabbaṃ, amhehi taṃ kāraṇaṃ kiṃ nu pucchāma, taṃ tadatthaṃ ābhidhammikabhāvena ābhidhammika taṃ kāraṇaṃ vada vadāhi. Upekkhāsahagatāhetumanoviññāṇadhātu puññāpuññavipākā tadārammaṇikā siyā bhaveyya.

464-7.Imassa tadārammaṇassa āvajjanaṃ kiṃ natthi? Taṃ tadārammaṇamānasaṃ kathaṃ kena pakārena jāyate? Bhavaṅgaāvajjanānaṃ cittānaṃ kiṃ āvajjanamattaṃ? Maggassa anantarassa ca phalassāpi kiṃ āvajjanaṃ natthi? Nirodhā ca nirodhato vuṭṭhahantassa bhikkhuno phalacittassa vāti mayā sutaṃ, evaṃ iminā mayā vuttappakārena āvajjanaṃ natthi. Vinā āvajjanenāpi, hotu jāyatu mānasaṃ cittaṃ āvajjanena vinā āvajjanaṃ vajjetvā hotu jāyatu, kimassārammaṇaṃ assa tadārammaṇamānasassa kiṃ ārammaṇaṃ, paṇḍita, tvaṃ ārammaṇaṃ yadi jānāsi, taṃ ārammaṇaṃ brūhi mayhaṃ kathehi. Vinā ārammaṇenetaṃ etaṃ mānasaṃ ārammaṇena vinā ārammaṇaṃ vajjetvā na jāyati. Hi saccaṃ ‘‘vinā ārammaṇeneta’’ntiādikaṃ vacanaṃ, tadārammaṇamānasaṃ yadā domanassayuttaṃ javanaṃ mahaggatārammaṇaṃ javati, tadā tasmiṃyeva javanacittakkhaṇe parittesu kāmāvacarārammaṇesu yaṃ kiñci parittārammaṇaṃ ārabbha paṭicca jāyati.

468-73.Utubījaniyāmo ca utuniyāmo bījaniyāmo ca kammadhammaniyāmatā ca kammaniyāmatā ca sīlādipāramīdhammaniyāmatā ca cittassa niyāmo cāti pañca niyāmatā paṇḍitena ñeyyā. Tattha tesu pañcasu niyāmesu sabbesaṃ pana rukkhānaṃ ekappahārena phalapupphādidhāraṇaṃ utu, ayaṃ utuniyāmatā. Tesaṃ tesaṃ tu bījānaṃ, taṃtaṃtulyaphalubbhavo tesaṃ tesaṃ bījānaṃ pana tehi tehi bījehi tulyānampi sassānaṃ phalānaṃ uppatti, ayaṃ bījaniyāmatā . Matthake nāḷikerassa nāḷikeraphalassa matthake chiddattaṃ chiddabhāvo, ayaṃ bījajo bījato jāto niyāmo. Tihetukakammaṃ tihetukañca vipākaṃ duhetukañca vipākaṃ ahetukañca vipākaṃ yato yaṃ kammaṃ deti, ayaṃ kammaniyāmatā. Bodhisattassa jātiyaṃ jinaṅkurassa jātikkhaṇe medanīkampanādikaṃ anekavisesattaṃ, ayaṃ sīlādipāramīdhammaniyāmatā. Tena gocarena pasādasmiṃ ghaṭṭite sati idha imasmiṃ cittavīthiyaṃ āvajjanādīnaṃ cittānaṃ uppatti, ayaṃ cittaniyāmatā.

474. Yo puggalo dhīro dhīrasampanno guṇasampanno vikkhittapāpo mohandhakārāpagamaṃ andhakāramanissāya avijjānissaraṇaṃ yadicche sace iccheyya, so dhīro imaṃ abhidhammāvatārappakaraṇaṃ andhajjanānaṃ andhasadisabālajanānaṃ hadayandhakāraṃ viddhaṃsanaṃ andhakārasannissitassa yassa hadayassa viddhaṃsanakaraṃ jalantaṃ dīpaṃ jalamānaṃ dīpaṃ. Payattoti pakārena yatati vīriyaṃ karotīti payatto, satataṃ sabbadā sikkhetha sajjhāyanadhāraṇacintanavasena sikkheyya.

Iti abhidhammāvatāraṭīkāya

Vipākacittappavattiniddesavaṇṇanā niṭṭhitā.

Sattamo paricchedo.

Powered by web.py, Jinja2, AngularJS,